【中华佛教百科全书】
宝箧印陀罗尼(梵dhātukāraṇḍamudrā-dhār-aṇī,藏de-bshin-gśegs-pa thams-cad-kyi byin-gyis-rlabs-kyi sñiṅ-po gsaṅ-baḥi riṅ-bsrel-gyiza-ma-tog ces-bya-baḥi gzuṅs)
全称《一切如来心秘密全身舍利宝箧印陀罗尼》。即积聚一切如来全身舍利功德之陀罗尼,出自唐‧不空译《一切如来心秘密全身舍利宝箧印陀罗尼经》(略称《宝箧印陀罗尼经》,收在《大正藏》第十九册),凡四十句。兹分列中文及梵文罗马字拚音如次︰
(1)中文︰娜莫悉 怛哩野地尾迦南 萨婆怛他蘖多南 唵 部尾婆□娜 □□者□者□ 婆□底 惹也□梨 亩怛犁 萨么啰 怛佗蘖多达摩斫迦啰□日哩 冒地满拏楞迦啰楞讫哩谛萨婆怛他蘖 多地瑟耻谛 冒睹 萨□□啰拏□播波尾蘖谛 户噜 户噜 萨□戍迦弭蘖帝 萨□怛他蘖多纥哩那野□日啰抳 参婆啰 参婆啰 萨□怛他蘖多麌呬野□怛他蘖多地瑟耻多□诃 参摩耶地瑟耻帝 娑□诃 萨□怛他蘖多纥哩那野睹亩捺□诃 苏睹闭 怛他蘖多地瑟耻帝 户噜 户噜 吽 吽 娑□诃 唵 萨□怛佗蘖多坞瑟抳沙睹亩捺啰尼 萨□怛他蘖单 娑睹尾部使多地瑟耻帝 吽 吽 娑□诃
(2)梵文之罗马字拚音︰namas try-adhvikānāṃ sarva-tathāgatānāṃoṃ,bhuvi-bhavana-vari vacāri vācāṭai,śruśru dhara dhara,sarva-tathāgata-dhātu-dhari,padmaṃ bhavati,jaya-vari,mudri,smara tathāgata-dharma-cakra-pravarttana-vajri,bodhimaṇḍālaṃ-kārālaṃkṛte,sarva-tathāgatādhiṣṭhite. bodhaya bodhaya bodhibodhi budhya budhya,sambodhani sam-bodhaya. cala cala calantu sarv’āvaraṇāni.sarva-pāpa-vigate,huru huru,sarva-śoka-vigate,sarva-tathāgata-hṛdaya-vajrāṇi sam-bhara sambhara,sarva-tathāgata-guhya-dhāraṇi,mudri,buddhe,subuddhe,sarva-tathāgatādhiṣṭhita-dhātu-garbhe,svāhā. sa-mayādhiṣṭhite svāhā. sarva-tathāgata-hṛda-ya-dhātu-mudri svāhā. supratiṣṭhita-stūpetathāgatādhiṣṭhite,huru huru hūṃ hūṃ,svāhā. oṃ ,sarva-tathāgatoṣṇīṣa-dhāraṇī-mu-drāṇi,sarva-tathāgata-dhātu-vibhūṣitā-dhiṣṭhite,hūṃ hūṃ svāhā/
相传书写、诵读此陀罗尼,或纳之入塔而加以礼拜,则能消灭罪障,免于三途之苦。且能使寿命长远,得无量功德。日本天台宗及真言宗等,将此咒与尊胜陀罗尼、阿弥陀根本陀罗尼合称三陀罗尼。
又,内含宝箧印陀罗尼之塔谓之“宝箧印塔”。古来造立此塔之风甚盛。依材料分,有土、石、木、金、银、铜、铅等种。而以铜造、石造者为数较多。我国五代吴越王钱弘俶所立之铜造八万四千座宝箧印塔,系此中之最著名者。