大正藏第 18 册 No. 0854 胎藏梵字真言
No. 854
胎藏梵字真言上卷
洒净真言。

na maḥ sa ma nta bu ddhā nāṃ

a pra ti sa me

ga ga na sa me

sa ma ntā nu ga te

pra kṛ ti vi śu ddhe

dha rma dhā tu vi śo dha ni

svā hā

持地真言曰。
na maḥ sa ma nta bu ddhā nāṃ

sa rva ta thā ga tā

dhi ṣṭā nā dhi ṣṭi te a ca le

vi ma le

sma ra ṇe

pra kṛ ti pa ri śu ddhe svā hā

持香水真言曰(押纸。已下经二具缘品)。
na maḥ sa ma nta bu ddhā nāṃ

a gna ye svā hā

略奉持护摩真言曰。
na maḥ sa ma nta bu ddhā nāṃ aḥ ma hā śā nti ga ta śā nti ka ra

pra śa ma dha rma ni rjja ta

a bhā va svā hā va dha rsa sa □nā prā pta

svā hā

大力大护明妃真言曰。
na maḥ sa rva ta thā ga te bhyo

sa rva bha ya vi ga te bhyaḥ

vi śva mu khe bhyaḥ

sa rva thā

haṃ khaṃ

ra kṣa ma hā va le

sa rva ta thā ga ta

pu rye ni jja te hūṃ hūṃ trā ṭ trā ṭ

a pra ni ha te

svā hā

入佛三昧耶真言曰。
na maḥ sa ma nta bu ddhā nāṃ

a sa me tri sa me

sa ma ye svā hā

法界生真言曰。
na maḥ sa ma nta bu ddhā nāṃ

dha rma dha tu

svā hā va ko haṃ

金刚萨埵真言曰。
na maḥ sa ma nta va jra ṇāṃ

va jra tma ko haṃ

金刚铠真言曰。
na maḥ sa ma nta va jra ṇaṃ

va jra ka va ca hūṃ

如来眼真言曰。
na maḥ sa ma nta bu ddhā nāṃ

ta thā ga tā ca kṣu rvya va lo ka ya svā hā

涂香真言曰。
na maḥ sa ma nta bu ddhā nāṃ vi śu ddha ga ndho dbha va svā hā

华供养真言曰。
na maḥ sa ma nta bu ddhā nāṃ

ma hā mai trya bhyu dga te svā hā

烧香真言曰。
na maḥ sa ma nta bu ddhā nāṃ

dha rma dha tva nu ga te svā hā

饮食真言曰。
na maḥ sa ma nta bu ddhā nāṃ

a ra ra ka ra ra va li rda de ma hā va liḥ svā hā

灯明真言曰。
na maḥ sa ma nta bu ddhā nāṃ

ta thā ga tā rci

spha ra ṇa va bhā sa na

ga ga nau dā rya svā hā

阏伽真言曰。
na maḥ sa ma nta bu ddhā nāṃ

ga ga na sa mā sa ma svā hā

如来顶相真言曰。
na maḥ sa ma nta bu ddhā nāṃ

ga ga nā na nta spha ra ṇa

vi śu ddha dha rma ni jja te svā hā

如来甲真言曰。
na maḥ sa ma nta bu ddhā nāṃ

pra ca ṇḍa va jra jvā la

vi sphu ra hūṃ

如来舌真言。
na maḥ sa ma nta bu ddhā nāṃ

ma hā ma hā ta thā ga tā ji hva

sa tya dha rma pra ti ṣṭi ta svā hā

如来圆光真言曰。
na maḥ sa ma nta bu ddhā nāṃ

jvā lā mā li ni

ta thā ga tā rci svā hā

无碍力真言曰(押纸云。已下第二卷普通真言藏品)。
na maḥ sa ma nta bu ddhā nāṃ

sa ma tā nu ga ta va ra ja dha rma ni rja ta

ma hā ma ha svā hā

弥勒菩萨真言曰。
na maḥ sa ma nta bu ddhā nāṃ

a ji taṃ ja ye

sa rva sa tvā śa yā nu ga ta

svā hā

虚空藏真言曰。
na maḥ sa ma nta bu ddhā nāṃ

a kā śa sa ma tā nu ga tā

vi ci trāṃ ba ra dha ra

svā hā

除盖障真言曰。
na maḥ sa ma nta bu ddhā nāṃ

aḥ sa tva hi tā bhyu dga ta

traṃ traṃ raṃ raṃ svā hā

观自在真言曰。
na maḥ sa ma nta bu ddhā nāṃ

sa rva ta thā ga tā va lo ki ta

ka rū ṇa ma ya

ra ra ra hūṃ jaḥ svā hā

得大势至真言曰。
na maḥ sa ma nta bu ddhā nāṃ

ja ja saḥ svā hā

多罗尊真言曰。
na maḥ sa ma nta bu ddhā nāṃ

ka rū ṇe dbha ve

tā re tā ri ṇi

svā hā

毗俱胝真言曰。
na maḥ sa ma nta bu ddhā nāṃ

sa rva bha ya trā □□hūṃ spha ṭ ya svā hā

白处尊真言曰。
na maḥ sa ma nta bu ddhā nāṃ

ta thā ga ta vi ṣa ya

saṃ bha ve

pa dma mā li ni svā hā

何耶揭嘌嚩真言曰。
na maḥ sa ma nta bu ddhā nāṃ

hūṃ khā da ḍhaṃ jaṃ

spha ṭ ya

svā hā

地藏菩萨真言曰。
na maḥ sa ma nta bu ddhā nāṃ

ha ha ha

su ta nu

svā hā

文殊师利真言曰。
na maḥ sa ma nta bu ddhā nāṃ

he he ku mā ra ka

vi mu kti pa tha svi ta

sma ra

pra ti jñāṃ svā hā

金刚手真言曰。
na maḥ sa ma nta va jra ṇaṃ

ca ṇḍa ma hā ro ṣa ṇa hūṃ

忙莽计真言曰。
na maḥ sa ma nta va jra ṇaṃ tri ṭa tri ṭa

ja yaṃ ti

svā hā

金刚锁真言曰。
na maḥ sa ma nta va jra ṇaṃ

hūṃ ba ndha ba ndha ya

mo ṭa mo ṭa ya

va jre dbha ve

sa rva ttrā pra ti ha te

svā hā

金刚月靥真言曰。
na maḥ sa ma nta va jra ṇaṃ hrīṃ hūṃ pha ṭa

svā hā

金刚针真言曰。
na maḥ sa ma nta va jra ṇaṃ

sa rva dha rmma ni ve dha ni va jra su ci va ra de

svā hā

一切持金刚真言曰。
na maḥ sa ma nta va jra ṇaṃ

hūṃ hūṃ hūṃ pha ṭ pha ṭ jaṃ jaṃ svā hā

一切奉教真言曰。
na maḥ sa ma nta va jra ṇaṃ

he he hiṃ ci rā ya si

gṛ hṇa gṛ hṇa

khā da khā da pa ri pū ra ya

sa rva kiṃ ka rā ṇaṃ svā pra ti jñā

svā hā

释迦牟尼真言曰。
na maḥ sa ma nta bu ddhā nāṃ

sa rva kle śa ni sa □na

sa rva dha rmma va śi rā pra pta

ga ga na sa mā sa ma

svā hā

毫相真言曰。
na maḥ sa ma nta bu ddhā nāṃ

va rā de va ra prā pte hūṃ

一切诸佛顶真言曰。
na maḥ sa ma nta bu ddhā nāṃ

vaṃ vaṃ vaṃ hūṃ hūṃ pha ṭ

svā hā

无能胜真言曰。
na maḥ sa ma nta bu ddhā nāṃ

dhriṃ dhriṃ riṃ riṃ jiṃ jiṃ svā hā

无能胜妃真言曰。
na maḥ sa ma nta bu ddhā nāṃ

a pā rā ji te

ja yaṃ ti ta ḍi te

svā hā

地神真言曰。
na maḥ sa ma nta bu ddhā nāṃ

pṛ thi vyai

svā hā

毗纽天真言曰。
na maḥ sa ma nta bu ddhā nāṃ

vi ṣṇa ve

svā hā

伊舍那天真言曰。
na maḥ sa ma nta bu ddhā nāṃ

rū dra yā svā hā

风神真言曰。
na maḥ sa ma nta bu ddhā nāṃ

vā ya ve

svā hā

六美音天。
na maḥ sa ma nta bu ddhā nāṃ

su ra svā tyai

svā hā

罗刹主真言曰。
na maḥ sa ma nta bu ddhā nāṃ

rā kṣa sā dhi pa ta ye

svā hā

四阎魔真言曰。
na maḥ sa ma nta bu ddhā nāṃ

vai va sva tā ya

svā hā

三死王真言曰。
na maḥ sa ma nta bu ddhā nāṃ

mṛ tya ve svā hā

黑夜神真言曰。
na maḥ sa ma nta bu ddhā nāṃ

kā la rā ttrī ye

svā hā

七母等真言曰。
na maḥ sa ma nta bu ddhā nāṃ

ma tṛ bhyaḥ

svā hā

释提桓因真言曰。
na maḥ sa ma nta bu ddhā nāṃ

śa kra ya

svā hā

嚩噜拏龙真言曰。
na maḥ sa ma nta bu ddhā nāṃ

a māṃ pa ta ye

svā hā

五梵天真言曰。
na maḥ sa ma nta bu ddhā nāṃ

pra ja pa ta ye

hā

日天真言曰。
na maḥ sa ma nta bu ddhā nāṃ

a di tyā ya

svā hā

月天真言。
na maḥ sa ma nta bu ddhā nāṃ

ca ndrā ya

svā hā

十诸龙真言。
na maḥ sa ma nta bu ddhā nāṃ

me gha śa nī ye

svā hā

难陀跋难陀真言曰。
na maḥ sa ma nta bu ddhā nāṃ

na nde pa na nda ya

svā hā

虚空眼明妃真言曰。
na maḥ sa ma nta bu ddhā nāṃ

ga ga na va ra la kṣa ṇe

ga ga na sa ma ya

sa rva to dga tā

bhi sā ra saṃ bha ve

jvā la nā mo ghā nāṃ

svā hā

不动主真言曰。
na maḥ sa ma nta va jra ṇaṃ

ca ḍo ma hā ro ṣa ṇa

spha ṭ ya hūṃ ttra ka hāṃ māṃ

降三世真言曰。
na maḥ sa ma nta va jra ṇaṃ

ha ha ha

vi sma ye

sa rva ta thā ga tā

vi ṣa ya saṃ bha va

ttrai lo kya vi ja ya hūṃ jaḥ

svā hā

声闻真言曰。
na maḥ sa ma nta bu ddhā nāṃ

ke tu pra tya ya

vi ga ta ka rma ni rja ta

hūṃ

缘觉真言曰。
na maḥ sa ma nta bu ddhā nāṃ

vaḥ

普一切诸佛菩萨心真言曰。
na maḥ sa ma nta bu ddhā nāṃ

sa rva bu ddhā bo dhi sa tva

hṛ da yaṃ nyā ve śa niṃ

na maḥ sa rva vi de

svā hā

普世明妃真言曰。
na maḥ sa ma nta bu ddhā nāṃ

lo kā lo kā ka rā ya

sa rva de va nā ga ya kṣa ga ndha rvā

a su ra ga rū ḍa kiṃ da ra

ma hā ra gā di

hṛ da yā

nyā ka rṣa ya

vi ci tra ga ti

svā hā

一切诸佛真言曰。
na maḥ sa ma nta bu ddhā nāṃ

sa rva thā

vi ma ti vi ki ra ṇā

dha rma dhā tu ni rja ta saṃ saṃ ha

svā hā

不可越守护门真言曰。
na maḥ sa ma nta bu ddhā nāṃ

ḍa rdha rṣa ma hā ro ṣa ṇa

khā da ya sa rvāṃ ta thā ga tā jriṃ ku rū

svā hā

相向守护门真言曰。
na maḥ sa ma nta bu ddhā nāṃ

a bhi mu kha he ma hā pra ca ḍo

a bhi mu khā

gṛ hṇa kha da ya

ki ci ra ya si

sa ma ya ma nu sma ra

svā hā

大结界真言曰。
na maḥ sa ma nta bu ddhā nāṃ

sa rva ttra nu ga te

va nva ya sī maṃ

ma hā sa ma ya ni rja te

sma ra ṇa a pra ti ha de

dha ka dha ka

ca ra ca ra

va nva

da śa ddi śaṃ

sa rva ta thā ga tā ḍa jñā te

pra va ra dha rma la ddha bi ja ye

bha ga va ti

bi ku rū bi ku le

le li pu ri

svā hā

菩提心真言。
bo dhi a

菩提行真言。
ca ryā ā

成菩提真言曰。
saṃ bo dhi aṃ

涅槃真言曰。
ni rvā ṇa

aḥ

降三世真言曰。
na maḥ sa ma nta va jra ṇaṃ

tra lo kya bi ja ya hāḥ

不动尊真言曰。
na maḥ sa ma nta va jra ṇaṃ

□

无动尊真言曰。
a ca la na thāḥ

除盖障真言曰。
sa rva nī va ra ṇa bi ṣkā bhī

除盖障真言曰。
na maḥ sa ma nta bu ddhā nāṃ

aḥ

观自在真言曰。
a va lo ki te śva ra

saḥ

金刚手真言曰。
va jra pā ṇi

va jra ṇaṃ vaḥ

文殊师利真言曰。
muṃ ju śrī

bu ddha nāṃ maṃ

虚空眼真言曰。
ga ga na lo ca nā

gaṃ

法界真言曰。
dha rma dhā traḥ raṃ

大勤勇真言。
ma hā vī raḥ

khaṃ

水自在真言曰。
ja lai śva rā

jaṃ

多罗尊真言曰。
tā rā de vī

taṃ

毗俱胝真言曰。
bhyaḥ

bhṛ ku ṭī

得大势至真言曰。
saṃ

ma hā svā ma prā ptaḥ

白处尊真言曰。
paṃ

pa ḍe ra vā si nī

何耶揭嘌嚩真言曰。
haṃ

ha ya grī vaḥ

耶输陀罗真言曰。
yaṃ

ya śo dha rā

宝手真言。
saṃ

ra tna pā ṇi

光网真言曰。
jaṃ

ja li nī pra bha

释迦牟尼真言曰。
bhaḥ

śa kya mu ni

□佛顶真言曰。
hūṃ hūṃ saṃ huṃ

hūṃ ṭrūṃ

u ṣṇī ṣa tra yaṃ

白伞盖佛顶真言曰。
laṃ

si tā ta pa tra

胜佛顶真言曰。
śaṃ

ja yo ṣṇī ṣa

最胜佛顶真言曰。
śī sī

vi ja yo ṣṇī ṣa

光聚佛顶真言。
trīṃ

te je rā śi

除障佛顶真言。
hraṃ

vi ki ra ṇa paṃ co ṣṇī ṣa

世明妃真言曰。
taṃ haṃ paṃ haṃ yaṃ

bi dyā rā ṣṇī lo ke

无能胜真言曰。
huṃ

a pa rā ji rā

地神真言曰。
bi

pṛ thi vī

计设尼真言曰。
ki li

ke śi nī

乌婆计设尼真言曰。
di li

u pa ke śi nī

质多罗童子真言曰。
mi li

ci trā

财惠童子真言曰。
hi li

va su ma ti

除疑怪真言曰。
ha sa nāṃ

hau ku ha li naḥ

施一切众生无畏真言曰。
ra sa nāṃ

sa rva sa tvā bha yaṃ da de

除一切恶趣真言曰。
□sa naṃ

sa rva pā yā ja haḥ

哀愍惠真言曰。
□sa naṃ

□
大慈生真言。
ṭhaṃ

ma hā mai trya bhyu dga ta

大□缠真言曰。
yaṃ

ma hā ka rū ṇā pra ti ta

除一切热恼真言曰。
ī □rva dā ha pra śa mi na

不可思议真言曰。
ū

a ci ntya ma ti da tta

地藏旗真言曰。
ha ha ha

bi sa rva śā pa ri pū rā ka svā hā

宝处真言曰。
daṃ jaṃ

ra tna ka ra

宝手真言曰。
ṣa

ra tna pā ṇi

持地真言曰。
ṅaṃ

dha ra ṇi nva ra ñaṃ

宝印手真言曰。
phaṃ

ra tna mu drā ha sta

坚固意真言曰。
ṇāṃ

dṛ ḍha dhyā śa ya

虚空无垢真言曰。
haṃ

ga ga nā ma la

虚空惠真言曰。
riṃ

ga ga na ma te

清净惠真言曰。
ga taṃ

bi śu ddha ma te

行□真言曰。
dhi raṃ

ri tra ma te

□惠真言曰。
□si ra bu ddhe

□。
□śrī ha vraṃ

ki rā ṇā

诸菩萨所说真言曰。
kṣaḥ ḍa ta ra yaṃ kaṃ

ya tho kta bo dhi sa tvā

净居真言曰。
na mo ra ma dha rma saṃ bha va bi bha va

ka tha na saṃ saṃ sa te svā hā

净居天真言曰。
śu ddho va hā

罗刹婆真言曰。
kraṃ ke ri

rā kṣa sa

诸荼吉尼真言曰。
hrīḥ haḥ

ḍa ki nī nāṃ

药叉女真言曰。
ya kṣa bi dyā dha ri

ya kṣi ṇī nāṃ

诸毗舍遮真言曰。
pi ci pi ci

pi śā ci nī nāṃ

诸部多罗真言曰。
guṃ ī gu i maṃ saṃ te

bhū tā nāṃ

诸阿修罗真言曰。
ra ṭaṃ ra ṭaṃ dhvaṃ taṃ mra

a a pra

诸摩睺啰伽真言曰。
rā

ga ra laṃ viṃ ra liṃ

摩睺罗伽真言曰。
ma ho ra ga

诸紧那罗真言曰。
ha kha sa naṃ bi ha sa naṃ

ki nta ra ṇāṃ

诸人真言曰。
i cchā pa raṃ ma ḍo ma ye me sva hā ma nu ṣya ṇaṃ

ṭha

无所不至真言曰 已下第三卷(押纸云。已下第三卷悉地出现品)。
na maḥ sa rva ta thā ga re bhyo

bi śva mu khe bhyaḥ sa rva thā

a ā aṃ aḥ

□空藏明妃真言曰。
na maḥ sa rva ta thā ga te bhyo

vi śva mu khe bhyaḥ

sa rva thā khaṃ

u dga te spha ra hī maṃ

ga ga na kaṃ

svā hā

满足一切金刚字句真言曰。
na maḥ sa ma nta bu ddhā nāṃ

aḥ bi ra hūṃ khaṃ

无碍力明妃真言曰(押纸云。已下第三卷转字轮マタラ行品)。
ta dya thā ga ga na sa me

a pra ti sa me

sa rva ta thā ga tā sa nta tṛ ga

ga ga na sa ma

va ra la kṣa ṇe

svā hā

救世者真言曰。
na maḥ sa ma nta bu ddhā nāṃ

a

无能害力明妃真言曰。
na maḥ sa rva ta thā ga te bhyaḥ

sa rva mu khe bhyaḥ

a sa me pa ra me

a ca le

ga ga ne

sma ra ṇe

sa rva trā nu ga te

svā hā

置字句。
na maḥ sa ma nta bu ddhā nāṃ maṃ

已下第四卷。
大正藏第 18 册 No. 0854 胎藏梵字真言
胎藏梵字真言下卷
力三昧。
na maḥ sa ma nta bu ddhā nāṃ

a sa me

tri sa me

sa ma ye svā hā

法界生。
na maḥ sa ma nta bu ddhā nāṃ

dha rma dha tu

sva bha va ko haṃ

法轮。
na maḥ sa ma nta va jra ṇaṃ

va jra tma ko haṃ
大惠刀。
na maḥ sa ma nta bu ddhā nāṃ

ma hā kha dbha bi ra ja

dha rma saṃ da rśa ka sa ha ja

sa tkā ya da ṣṭi cche da ka

ta thā ga tā bi mu kti ni rja ta

bi rā ga dha rma ni rja ta hūṃ

法螺。
na maḥ sa ma nta bu ddhā nāṃ

aṃ

莲花。
na maḥ sa ma nta bu ddhā nāṃ

aḥ

金刚大惠。
na maḥ sa ma nta va jra ṇaṃ hūṃ

如来顶。
na maḥ sa ma nta bu ddhā nāṃ hūṃ hūṃ

毫相。
na maḥ sa ma nta bu ddhā nāṃ

aḥ haṃ jaḥ

大钵。
na maḥ sa ma nta bu ddhā nāṃ

bhaḥ

施无畏。
na maḥ sa ma nta bu ddhā nāṃ

sa rva thā

ji na ji na bha ya nā śa na

svā hā

与愿。
na maḥ sa ma nta bu ddhā nāṃ

va ra da va jra tma ka svā hā

怖魔。
na maḥ sa ma nta bu ddhā nāṃ

ma hā va mi va ti

da śa va lo dbha ve

ma hā me trya bhya dga ta svā hā

悲生愿。
na maḥ sa ma nta bu ddhā nāṃ

ga ga na va ta la kṣa ṇa

ka ru ḍo ma ya

ta thā ga ta ca kṣuḥ

svā hā

索。
na maḥ sa ma nta bu ddhā nāṃ

he he ma hā pā śa

pra sa rau dā rya sa tva dha tu bi mo ha ka

ta thā ga tā dhi mu kti ni rja ta

svā hā

钩。
na maḥ sa ma nta bu ddhā nāṃ

aḥ sa rva trā pra ti ha te

ta thā ga tā ku śā

bo dhi ca rya pa ri pū ra ka

svā hā

如来心。
na maḥ sa ma nta bu ddhā nāṃ

jñā no dbha va

svā hā

脐。
na maḥ sa ma nta bu ddhā nāṃ

a mṛ to dbha va svā hā

腰。
na maḥ sa ma nta bu ddhā nāṃ

ta thā ga tā saṃ bha va svā hā

藏。
na maḥ sa rva ta thā ga te bhyaḥ raṃ raṃ raḥ raḥ svā hā

大结界。
na maḥ sa ma nta bu ddhā nāṃ

le bu pu ri bi ku ri bi ku ri svā hā

无堪忍大护。
na maḥ sa rva ta thā ga te bhyaḥ

sa rva bha ya bi ga te bhyaḥ

bi śva mu khe bhyaḥ sa rva □

ra kṣa maṃ hā va le

sa rva ta thā ga tā pu rye ni rja te

hūṃ hūṃ tra ṭ

a pra ti ha te

svā hā

普光。
na maḥ sa ma nta bu ddhā nāṃ

jvā lā ma li ni

ta thā ga tā rcṇi

svā hā

如来甲。
na maḥ sa ma nta bu ddhā nāṃ

pra ca ṇḍa va jra jvā la

bi sphu ra hūṃ

如来舌。
na maḥ sa ma nta bu ddhā nāṃ

ta thā ga tā ji hva sa tya dha rma pra ti ṣṭi ta

svā hā

如来语。
ta thā ga ta va ktra

na maḥ sa ma nta bu ddhā nāṃ

ta thā ga tā ma hā va ktra bi śva ja na ma ho da ya

svā hā

如来牙。
na maḥ sa ma nta bu ddhā nāṃ

ta thā ga tā daṃ ṣṭra

ra sā gra

saṃ prā pa ka

sa rva ta thā ga tā

bi ṣa ya saṃ bha va svā hā

如来辩说。
pra ti saṃ bi mu dra

na maḥ sa ma nta bu ddhā nāṃ

a ci ntya dbhu ta

rū pa va ksa sa ma nta pra

pta bi śu ddhā sva ra svā hā

如来十力。
na maḥ sa ma nta bu ddhā nāṃ

da śa va loṃ ga dha ra

hūṃ saṃ jaṃ

svā hā

如来念处。
smṛ tyu pa sva na na maḥ sa ma nta bu ddhā nāṃ

ta thā ga ta smṛ ti

sa tva hi tvā bhya dga ti

ga ga na sa mā sa ma

svā hā

平等开悟。
sa ma ntā bo dhī ni na maḥ sa ma nta bu ddhā nāṃ

sa rva dha rma sa ma ntā prā pta

ta thā ga to nu ga ta

svā hā

如来昧。
na maḥ sa ma nta bu ddhā nāṃ

sa ma ntā nu ga ta bi ra ja dha rma ni rja ta ma hā ma hā svā hā

慈氏菩萨。
na maḥ sa ma nta bu ddhā nāṃ

a ji taṃ ja ya sa rva sa tvā śa ya nu ga ta svā hā

虚空藏。
na maḥ sa ma nta bu ddhā nāṃ

ā kā śa sa ma tā nu ga ta bi ci trāṃ va ra dha ra svā hā

除盖障。
na maḥ sa ma nta bu ddhā nāṃ āḥ sa rva hi tā bhyu dga ta traṃ traṃ raṃ raṃ svā hā

观自在。
na maḥ sa ma nta bu ddhā nāṃ

sa rva ta thā ga tā va lo ki ta ka ru ṇa ma ya ra ra ra hūṃ jaḥ svā hā

得大势至。
na maḥ sa ma nta bu ddhā nāṃ

jaṃ jaṃ saḥ

svā hā

多罗菩萨。
na maḥ sa ma nta bu ddhā nāṃ tā re tā ri ṇi

ka ru ṇe dbha ve svā hā

毗俱胝。
na maḥ sa ma nta bu ddhā nāṃ

sa rva bha ya trā sa ni

hūṃ spha ṭ ya

svā hā

白处尊。
na maḥ sa ma nta bu ddhā nāṃ

ta thā ga ta bi ṣa ya sa bha ve

pa dma mā li ni

svā hā

何耶[(萨-文+(立-一))/木]哩婆。
na maḥ sa ma nta bu ddhā nāṃ

hūṃ kha da ya ḍhaṃ ja spha ṭ ya

svā hā

地藏菩萨。
na maḥ sa ma nta bu ddhā nāṃ

ha ha ha su ta nu

svā hā

曼珠室哩。
na maḥ sa ma nta bu ddhā nāṃ

he he ku mā ra ka

bi mu kti pa thā svi ta

sma ra sma ra

pra ti jñāṃ

svā hā

光网菩萨。
na maḥ sa ma nta bu ddhā nāṃ

he he ku mā ra

mā ya ga ta sva hā bhā va svi ta

svā hā

无垢光。
na maḥ sa ma nta bu ddhā nāṃ hā ku mā ra

bi ci tra ga ti ku mā ra

ma nu sma ra

svā hā

计设尼。
na maḥ sa ma nta bu ddhā nāṃ he he ku mā ri ke

da yā jñā nāṃ

sma ra pra ti jñā svā hā

乌波计始你。
na maḥ sa ma nta bu ddhā nāṃ

bhi nda ya jñā naṃ

he ku mā ri ke

svā hā

地惠幢。
va su ma tyā

na maḥ sa ma nta bu ddhā nāṃ

he sma ra jñā na ka tu

svā hā

请召童子。
a ka rṣa ye na maḥ sa ma nta bu ddhā nāṃ

a ka rṣa ya

sa rva ku ru ā jñā

ku mā □sya

svā hā

不思议童子。
na maḥ sa ma nta bu ddhā nāṃ

ā □ya nī ye

svā hā

大爱乐亦名除疑怪。
ko ku ha li

na maḥ sa ma nta bu ddhā nāṃ

bi ma ti cche da ka

svā hā

施无畏。
na maḥ sa ma nta bu ddhā nāṃ ā bha ya da da

svā hā

除恶趣。
na maḥ sa ma nta bu ddhā nāṃ a bhyu ddha ra ṇi sa tvā dhā tuṃ

svā hā

救护惠。
na maḥ sa ma nta bu ddhā nāṃ

he ma hā ma ha sma ra pra ti jñāṃ

svā hā

大慈生。
na maḥ sa ma nta bu ddhā nāṃ sva ce to dga ta svā hā

悲施润。
na maḥ sa ma nta bu ddhā nāṃ ka ru ṇḍe mre ḍi ta svā hā

除一切热恼。
na maḥ sa ma nta bu ddhā nāṃ he va ra da va ra prā pta svā hā

不思议惠。
na maḥ sa ma nta bu ddhā nāṃ sa rvā śā pa ri pū ra ka svā hā

地藏旗。
na maḥ sa ma nta bu ddhā nāṃ

ha ha ha bi sma yo svā hā

宝处。
na maḥ sa ma nta bu ddhā nāṃ

he ma hā ma ha

svā hā

宝手。
na maḥ sa ma nta bu ddhā nāṃ

ra ḍo □svā hā

持地。
na maḥ sa ma nta bu ddhā nāṃ dha ra ṇiṃ dha ra

svā hā

宝印手。
na ra sa ma nta bu ddhā nāṃ

ra tna ni ji ta

svā hā

坚固意。
na maḥ sa ma nta bu ddhā nāṃ

va jra saṃ bha va

svā hā

虚空无垢。
na maḥ sa ma nta bu ddhā nāṃ

ga ga nā nta go ca ra

svā hā

虚空惠。
na maḥ sa ma nta bu ddhā nāṃ

ca kra va rtti

svā hā

莲花印。
ku va la ya svā hā

mu drā pū rva tkiṃ ci di ṣa dvi ka si ta

清净惠。
na maḥ sa ma nta bu ddhā nāṃ

dha rma saṃ bha va svā hā

行惠。
na maḥ sa ma nta bu ddhā nāṃ

pa dma la ya

svā hā

同前。
va jra sli ra bu ddheḥ

pū rva va tma tra

金刚手。
na maḥ sa ma nta bu ddhā nāṃ

va jra ka ra

svā hā

执金刚。
na maḥ sa ma nta va jra ṇaṃ ca ṇḍa □hā ro ṣa □□
金刚拳。
na maḥ sa ma nta va jra ṇa

spho ṭa ya va jra saṃ bha ve

svā hā

无能胜。
na maḥ sa ma nta va jra ṇaṃ

du rva rṣa ma hā ro ṣa ṇa

kha da ya sa rvāṃ sta thā ga rā jñāṃ ku ru

svā hā

阿毗目佉。
na maḥ sa ma nta va jra ṇaṃ

he a bhi mu kha ma hā pra ca ṇḍa

kha da ya kiṃ ca ra ya si

sa ma ya ma nu sma ra svā hā

释迦牟尼钵。
na maḥ sa ma nta bu ddhā nāṃ

sa rva klo śa ni sū da na

sa rva dha rma va śi rā prā pta

ga ga na sa mā sa ma svā hā

一切佛顶。
na maḥ sa ma nta bu ddho nāṃ

vaṃ vaṃ hūṃ hūṃ hūṃ pha ṭ svā hā

阿修罗。
na maḥ sa ma nta bu ddhā nāṃ

ga ra la yaṃ svā hā

乾闼婆。
na maḥ sa ma nta bu ddhā nāṃ

bi śu ddhā svā ra ra va hi ni

svā hā

药叉。
ya kṣa

na maḥ sa ma nta ba ddhā nāṃ

ya kṣe śva ra

svā hā

药叉女。
ya kṣi ṇī ya kṣa bi dyā dha ri

svā hā

毗舍遮。
bi śā cā nāṃ

na maḥ sa ma nta bu ddhā nāṃ

pi śā ca ga ni

svā hā

毗舍?。
pi śā cī

na maḥ sa ma nta bu ddhā nāṃ

pi ci pi ci

svā hā

一切执曜。
sa rva gra ha

na maḥ sa ma nta bu ddhā nāṃ

gra hai śva rya
一切宿命。
sa rva ma kṣa trā

na maḥ sa ma nta bu ddhā nāṃ

ma kṣa tra ni rjya da nī ye

svā hā

诸罗刹娑。
na maḥ sa ma nta bu ddhā nāṃ

rā kṣa sā dhi pa ra ye

svā hā

诸荼吉尼。
nū ki nī

na maḥ sa ma nta bu ddhā nāṃ

hrī haḥ svā hā

字轮 第五卷。
na maḥ sa ma nta bu ddhā nāṃ

a

na maḥ sa ma nta bu ddhā nāṃ

sa

na maḥ sa ma nta va jra ṇaṃ

va

ka kha ga gha

ca ccha ja rū

ṭa ṭha nu ḍha

ta thā da dha

pa pha ba bha

ya ra la va
śa ṣa sa ha

kṣa

短呼皆上声此一转。
na maḥ sa ma nta bu ddhā nāṃ

ā

na maḥ sa ma nta bu ddhā nāṃ

sā

na maḥ sa ma nta va jra ṇaṃ

vā
ka kha ga gha

ca ccha ja jha

ṭa ṭha nu ḍha

ta thā da dha

pa pha ba bha

ya ra la va

śa ṣa sa ha kṣa

长呼也此去声右此一转。
na maḥ sa ma nta bu ddhā nāṃ

aṃ

na maḥ sa ma nta bu ddhā nāṃ

saṃ

na maḥ sa ma nta bu ddhā nāṃ

vaṃ
kaṃ khaṃ gaṃ ghaṃ

caṃ cchaṃ jaṃ jhaṃ

ṭaṃ ṭhaṃ nuṃ phaṃ

taṃ thaṃ daṃ dhaṃ

paṃ phaṃ baṃ ḍhaṃ

yaṃ raṃ laṃ vaṃ

śaṃ ṣya saṃ haṃ kṣaṃ

第一转皆带右此一转。
na maḥ sa ma nta bu ddhā nāṃ

aḥ

na maḥ sa ma nta bu ddhā nāṃ

saḥ

na maḥ sa ma nta va jra ṇaṃ vaḥ

kaḥ khaḥ gaḥ ghaḥ

caḥ cchaḥ jaḥ jhaḥ

ṭaḥ ṭhaḥ ḍaḥ bhaḥ

taḥ thaḥ daḥ dhaḥ

paḥ phaḥ baḥ bhaḥ

yaḥ raḥ laḥ vaḥ

śaḥ ṣaḥ saḥ haḥ kṣaḥ

声呼皆入右一转。
ī i u ū e ai o au

ṭa jhe ṇa na ma

ṭā ñā ṇā nā mā
ṅaṃ jhe ṇaṃ naṃ maṃ

ṭaḥ ñaḥ ṇaḥ naḥ maḥ
大真言王。
na maḥ sa ma nta bu ddhā nāṃ

a sa mā pta

dha rma dhā tu

ga tiṃ ga tā nāṃ sa rva thā

āṃ khaṃ aṃ aḥ
saṃ saḥ

haṃ haḥ

raṃ raḥ

vaṃ vaḥ

svā hā

hūṃ raṃ raḥ

hra haḥ

svā hā

raṃ raḥ svā hā

□□□生。
na maḥ sa ma nta bu ddhā nāṃ

raṃ raḥ svā hā

金刚不坏。
na maḥ sa ma nta bu ddhā nāṃ

vaṃ vaḥ svā hā

莲花藏。
na maḥ sa ma nta bu ddhā nāṃ

saṃ saḥ svā hā

万德庄严。
na maḥ sa ma nta bu ddhā nāṃ

haṃ haḥ svā hā

一切支分生。
na maḥ sa ma nta bu ddhā nāṃ

aṃ aḥ svā hā

世尊陀罗尼。
na maḥ sa ma nta bu ddhā nāṃ

bu ddhā dhā ra ṇi

dhā ra ya sa rvaṃ

bha ga va ti

ā kā ra va ti

sa ma ye svā hā

法住真言。
na maḥ sa na nta bu ddhā nāṃ

āḥ ve da vi de

svā hā

迅疾持真言。
na maḥ sa ma nta bu ddhā nāṃ

ma hā yo ga yo gi ni

yo ge śva ri

khaṃ ja rī ke

svā hā

百光通照 下第六卷。
na maḥ sa ma nta bu ddhā nāṃ

aṃ

加持句真言。
na maḥ sa ma nta bu ddhā nāṃ

sa rva thā śiṃ śiṃ

traṃ traṃ guṃ guṃ

dha raṃ dha raṃ

sphā pa ya sphā pa ya

bu ddhā sa tya va dha rma sa tya vā

ksaṃ gha sa tya ka vā svā ka vā hūṃ hūṃ □da bi de

svā hā

ṭha

sa mā pta

ṭha

书本云。
长承二年九月一日以御笔本奉书写毕云云件本隆海僧都本云云
交了
兴然本